1008 names of Lord Ganesha With Meaning | गणेश के 1008 नाम | Ganesha Sahasranama |

Ganesha Sahasranamavali in English/ 1008 names of Lord Ganesha is given in this article.. Get the blessings of lord Ganesha. It is believed that if you take the name of Lord Ganesha before starting any new work, then definitely every work becomes successful.

1008 names of Lord Ganesha With Meaning | गणेश के 1008 नाम | Ganesha Sahasranama |


TITLE:- 1008 Names of Lord Ganesha

When Lord Krishna was going to kill Duryodhana through bheem in the Mahabharata, shree Krishna started worshiping a stone and gradually it takes the form of Ganapati, then all the community of Pandavas understood that shri krishna praying to ganapathy for a great success.

Even the Parambramha (lord Vishnu) was praying to lord ganesha before of starting work for a mangalmayi success. So everyone should pray to lord ganesha if they really want to have success. Ganesha, the son of Lord Shiva and Devi Parvati is popularly worshipped under 1008 names.

The most popular being like Sumukha, Ekadanta, Kapila, Gajakarna, Lambodara, Vikath, Vidhnanashaka, Vinayaka, Dhumraketu, Ganadhayaksha, Bhalchandra and Gajanana and the little know name is Ibhanan, The Elephant Faced.

  • 🌹🌿Om Ganeshwarai Namah
  • Om Gankridya Namah
  • Om Gannathaya Namah
  • Om Ganadhipaya Namah
  • Om Ekdrishtaya Namah
  • Om Vakratundaya Namah
  • Om Gajvakraya Namah
  • Om Mahodaraya Namah
  • Om Lamodaraya Namah
  • Om Dhumravaranaya Namah
  • Om Viktaya Namah
  • Om Vighnanayakaya Namah
  • Om Sumukhaya Namah
  • Om Dumu Namah
  • Om Buddhaya Namah
  • Om Vighnarajaya Namah
  • Om Gajanaya Namah
  • Om Bhimaya Namah
  • Om Pramodaya Namah
  • Om Aanodaya Namah
  • Om Suran Nandaya Namah
  • Om Mohatkataya Namah
  • Om Hayrambhaya Namah
  • Om Shambaraya Namah
  • Om Shambhavey Namah
  • Om Lambakarnaya Namah
  • Om Mahabalaya Namah
  • Om Nandanaya Namah
  • Om Alampataya Namah
  • Om Abhirvey Namah
  • Om Meghnadaya Namah
  • Om Gangajaya Namah
  • Om Vinaykaya Namah
  • Om Virupakshaya Namah
  • Om Dhirshuraya Namah
  • Om Varpradaya Namah
  • Om Maha Ganpatye Namah
  • Om Buddhipriyaya Namah
  • Om Shipra Prasadnaya Namah
  • Om Rudra Priyaya Namah
  • Om Ganadhyakshaya Namah
  • Om Uma Putraya Namah
  • Om Aaghnashaya Namah
  • Om Kumar Gurve Namah
  • Om Eeshan Putraya Namah
  • Om Mushak Vahanaya Namah
  • Om Siddhi Priyaya Namah
  • Om Siddha Vinayakaya Namah
  • Om Siddhaya Namah
  • Om Avighaya Namah
  • Om Tumbarve Namah
  • Om Simhavanaya Namah
  • Om Mohini Priyaya Namah
  • Om Katagkantaya Namah
  • Om Raj Putraya Namah
  • Om Shaalkaya Namah
  • Om Sammitaya Namah
  • Om Amitaya Namah
  • Om Kushma Mandsamsambhoothye Namah
  • Om Durjaya Namah
  • Om Dhurjaya Namah
  • Om Jayaya Namah
  • Om Bhoopatye Namah
  • Om Bhoovanpatye Namah
  • Om Avyaya Namah
  • Om Vishwakatre Namah
  • Om Vishwa Mukhaya Namah
  • Om Vishwa Rupaya Namah
  • Om Nidhye Namah
  • Om Ghrunye Namah
  • Om Kraye Namah
  • Om Kavina Mrushbhaya Namah
  • Om Bhramanaya Namah
  • Om Bhramanaspatye Namah
  • Om Jyeshta Rajaya Namah
  • Om Niddhi Priya Pati Priyaya Namah
  • Om Surya Mandal Madhya Gayay Namah
  • Om Karahatidhavsta Sindhu Salilaya Namah
  • Om Pushdantabhide Namah
  • Om Umangkelikutukine Namah
  • Om Muktidaya Namah
  • Om Kukpalnaya Namah
  • Om Kiritine Namah
  • Om Kundaline Namah
  • Om Harine Namah
  • Om Vanmaline Namah
  • Om Manomayay Namah
  • Om Vyuukhyahatydtyatshriye Namah
  • Om Padahatijitshitye Namah
  • Om Sadhyojaatsvarnamujyamekiline Namah
  • Om Dudirmithrite Namah
  • Om Duswapnahrite Namah
  • Om Prashanaya Namah
  • Om Gunine Namah
  • Om Naadpratithistaya Namah
  • Om Surupaya Namah
  • Om Sarvanetradhivasaya Namah
  • Om Vivasana Shravaya Namah
  • Om Pitambaraya Namah
  • Om Khandardaya Namah
  • Om Khandendukrutshekharya Namah
  • Om Chitrangdashyamdashnaya Namah
  • Om Bhaalchandraya Namah
  • Om Chaturbhurjaya Namah
  • Om Yogadhipaya Namah
  • Om Tarkstaya Namah
  • Om Purshaya Namah
  • Om Gajkarnakaya Namah
  • Om Ganadhirajaya Namah
  • Om Vijayasthirajaya Namah
  • Om Gajpatidwajine Namah
  • Om Devdevaya Namah
  • Om Samarprandipkaya Namah
  • Om Vayukilkaya Namah
  • Om Vippaschidvardaya Namah
  • Om Nandonandbhinaalhakaya Namah
  • Om Varahardanaya Namah
  • Om Mritunjaya Namah
  • Om Vyaghrajinambaraya Namah
  • Om Ecchashaktidharya Namah
  • Om Devtrate Namah
  • Om Dyatavimardanaya Namah
  • Om Shambhuvakrrodhyaya Namah
  • Om Shambukopagne Namah
  • Om Shambuhasyabhuve Namah
  • Om Shambutejese Namah
  • Om Shivshokharine Namah
  • Om Gaurisukahaya Namah
  • Om Umangmaljaya Namah
  • Om Gauri Tej Bhuve Namah
  • Om Swadhumibhavaya Namah
  • Om Yagna Kayaya Namah
  • Om Mahanadaya Namah
  • Om Girivashmarne Namah
  • Om Shubanaya Namah
  • Om Sarvadevatmanye Namah
  • Om Brahma Murghane Namah
  • Om Kukupshrutye Namah
  • Om Brahmadkumbhaya Namah
  • Om Chilyombhalaya Namah
  • Om Satyashiroruhaya Namah
  • Om Jagazamadhloymeshnimeshaya Namah
  • Om Agneyakrasomdrushe Namah
  • Om Giridrekardaya Namah
  • Om Gharmagharmeshtaya Namah
  • Om Sambruhitataya Namah
  • Om Grahatshardashnaya Namah
  • Om Vanijivhaya Namah
  • Om Vasvanasikaya Namah
  • Om Kulachalansaya Namah
  • Om Somakarghantaya Namah
  • Om Rudrashirogharaya Namah
  • Om Nadinandbhujaya Namah
  • Om Tarkansakaya Namah
  • Om Bhrumdhyasansthithkaraya Namah
  • Om Brahmavidyamadotkaya Namah
  • Om Vyomanabhaye Namah
  • Om Shrihridhaya Namah
  • Om Meru Prushtaya Namah
  • Om Arnavodaraya Namah
  • Om Prithvikatye Namah
  • Om Srishtilingaya Namah
  • Om Shelorve Namah
  • Om Dasrajaanokaya Namah
  • Om Pataljhangaya Namah
  • Om Munipadye Namah
  • Om Kalanghosthtaya Namah
  • Om Triyatnave Namah
  • Om Jyotinarnda La Lalangulaya Namah
  • Om Hripadayalanirshalaya Namah
  • Om Hripadmakarnikashaliviyatkelisarvovaraya Namah
  • Om Sadbhaktdhyanigadhaya Namah
  • Om Pujavarinivirtaya Namah
  • Om Pratapine Namah
  • Om Kashyapsutaya Namah
  • Om Ganpaya Namah
  • Om Vishtpine Namah
  • Om Baline Namah
  • Om Yashvasine Namah
  • Om Svojhase Namah
  • Om Prathmay Namah
  • Om Prathameshvaraya Namah
  • Om Chintamanidvipatye Namah
  • Om Kalpadromvanalaya Namah
  • Om Ratnamandapamdhyastaya Namah
  • Om Ratna Sinha Shrayaya Namah
  • Om Trivashivodhrutpadaya Namah
  • Om Jwalini Maulilalitaya Namah
  • Om Nandananditpithshriye Namah
  • Om Bhogdabhushitasanaya Namah
  • Om Sakamdayinipithaya Namah
  • Om Sphurdurgrasanashraya Namah
  • Om Tejovatishirroratnaya Namah
  • Om Satyanityavatisitaya Namah
  • Om Sarvashaktayambijashraya Namah
  • Om Lipipadamasanadharaya Namah
  • Om Vanihadhamtrayashraya Namah
  • Om Unnatprapadaya Namah
  • Om Gudagulphaya Namah
  • Om Savavrutpashirnkaya Namah
  • Om Pinjhangaya Namah
  • Om Shlishtajhanve Namah
  • Om Sthulorve Namah
  • Om Pronmatkatye Namah
  • Om Nimnabhaye Namah
  • Om Sthoolkukshave Namah
  • Om Pinvakshave Namah
  • Om Brihutbhujaya Namah
  • Om Pinaskandaya Namah
  • Om Kambukantaya Namah
  • Om Lambovasthaya Namah
  • Om Lambanasikaya Namah
  • Om Bhagnavamardaya Namah
  • Om Tungasavyadantaya Namah
  • Om Mahahanve Namah
  • Om Hrasvanetratraya Namah
  • Om Shoorpakarnakaya Namah
  • Om Nibidmastaya Namah
  • Om Stabkakaarkumbhargraya Namah
  • Om Ratnamaulye Namah
  • Om Nirangkushaya Namah
  • Om Sarpaharkatisutraya Namah
  • Om Sarpayagnopavitve Namah
  • Om Sarpakotirkataya Namah
  • Om Sarpagrevayakatangaya Namah
  • Om Sarpakakshodarabandhaya Namah
  • Om Sarrparajotariyakaya Namah
  • Om Raktaya Namah
  • Om Raktambharaya Namah
  • Om Raktamalyavibhushaya Namah
  • Om Raktakshenaya Namah
  • Om Raktakaraya Namah
  • Om Raktalvoshtapallavaya Namah
  • Om Shvetalaya Namah
  • Om Shvetamdharaya Namah
  • Om Shvetmalyavibhushnaya Namah
  • Om Shvetatpatraruchiraya Namah
  • Om Shvetchaamravijitaya Namah
  • Om Sarvanjayasampuranalakshna Namah
  • Om Sarvanbharanshobhadaya-Lakshit- A Namah
  • Om Sarvashobhasamvitaya Namah
  • Om Sarvamangalmaanglaya Namah
  • Om Sarvakarnakarnaya Namah
  • Om Shangirne Namah
  • Om Bijipurine Namah
  • Om Gadadhraya Namah
  • Om Ikshulchaapadharaya Namah
  • Om Shooline Namah
  • Om Chakrapanye Namah
  • Om Shrojbhrute Namah
  • Om Paashine Namah
  • Om Dhritdpalaya Namah
  • Om Shaalimanjaribhrute Namah
  • Om Svandantabhrute Namah
  • Om Kalpavallidharaya Namah
  • Om Vishwebhayadaikaraya Namah
  • Om Vashine Namah
  • Om Akshamaladharaya Namah
  • Om Nayan Mudravate Namah
  • Om Mudgarayudhaya Namah
  • Om Purna Patrine Namah
  • Om Kambudharaya Namah
  • Om Vidhyutisamudkaya Namah
  • Om Matrulingadharya Namah
  • Om Chutkalikabhrute Namah
  • Om Chutkalikabhrute Namah
  • Om Kootharvatye Namah
  • Om Pushkar Stasvarnaghatipurna-Ratnabhi Varshakaya Namah
  • Om Bharati Sundari Nathaya Namah
  • Om Vinayakratipriyaya Namah
  • Om Mahalkshmi Priyatamaya Namah
  • Om Siddha Lakshmi Manoramaya Namah
  • Om Rama Ramesh Puruvangaya Namah
  • Om Dakshinimamaheswaraya Namah
  • Om Mahaviraha Vamangaya Namah
  • Om Rati Kandarpaschimaya Namah
  • Om Aamodamodjanaya Namah
  • Om Spramod Pramodanaya Namah
  • Om Samedhitsmrudhishriye Namah
  • Om Ridhi Siddhi Pravartkaya Namah
  • Om Dattasaumukhasumukhaya Namah
  • Om Kantikandlitashraya Namah
  • Om Mandanavatyashritangrahye Namah
  • Om Krutdaumukhyadumurkhaya Namah
  • Om Vighnasampallvopghanya Namah
  • Om Sevonnidramadravyaya Namah
  • Om Vighnakrutighancharnaya Namah
  • Om Dravinishakti Satkrutaya Namah
  • Om Trivaprasanayanaya Namah
  • Om Jwalinipalinilekdhrushye Namah
  • Om Mohinimohanaya Namah
  • Om Bhogdayinikantimanditaya Namah
  • Om Kaminikantavakrashriye Namah
  • Om Adhishtavavasundhraya Namah
  • Om Vasandharamdondhamaha-Shangnidhi prabhave Namah
  • Om Nandisumatimaulimahapadminidhi prabhave Namah
  • Om Sarva Sadguru Samnveyaya Namah
  • Om Shochiskeshahahridyashraya Namah
  • Om Eshaanmurghne Namah
  • Om Devendrashikhaye Namah
  • Om Pavanandaya Namah
  • Om Ajrapratyegranayanaya Namah
  • Om Divyastranaprayogride Namah
  • Om Airavatadisvaarsha Varnavarnpriyaya Namah
  • Om Vjrayadastraparivaraya Namah
  • Om Ganachandasamashraya Namah
  • Om Jayayparivaraya Namah
  • Om Vijayavijayavahaya Namah
  • Om Ajitachirtpabjaya Namah
  • Om Nityanityawantisitaya Namah
  • Om Vilasinikrutlaasaya Namah
  • Om Shaundisaundary Amanditaya Namah
  • Om Anantaanantsukhdaya Namah
  • Om Sumangalsumangalaya Namah
  • Om Icchashaktinyanshaktikriya-Sha- Ktiniveshitaya Namah
  • Om Subhagashanshritpadaya Namah
  • Om Lalita Lalitashraya Namah
  • Om Kaminikamanaya Namah
  • Om Kammalini Kelilalataya Namah
  • Om Saraswatashraya Namah
  • Om Gaurinandanaya Namah
  • Om Shreeniketanaya Namah
  • Om Guru Guptapadya Namah
  • Om Vachasiddhaya Namah
  • Om Vaghieshwaripatye Namah
  • Om Nalinikamykaya Namah
  • Om Vamramaya Namah
  • Om Jyesthmanormaya Namah
  • Om Raudrimudripadabjaya Namah
  • Om Humbijaya Namah
  • Om Tung Shaktikaya Namah
  • Om Vishwadijannatranaya Namah
  • Om Swahashakteye Namah
  • Om Sakilkaya Namah
  • Om Amritabidh Kruvasaya Namah
  • Om Maddhurnitlochanaya Namah
  • Om Uchistganya Namah
  • Om Uchistganeshaya Namah
  • Om Sarvakalikasansadhiye Namah
  • Om Nityashaivaya Namah
  • Om Digambaraya Namah
  • Om Aanpayaya Namah
  • Om Anantdrustaya Namah
  • Om Apremaya Namah
  • Om Ajramaraya Namah
  • Om Aanavilaya Namah
  • Om Apratiryaya Namah
  • Om Ahachutaya Namah
  • Om Amritay Namah
  • Om Aksharya Namah
  • Om Apratkaraya Namah
  • Om Akshayaya Namah
  • Om Ajaayaya Namah
  • Om Anadharaya Namah
  • Om Anaamyaya Namah
  • Om Amalaya Namah
  • Om Amoghsiddhye Namah
  • Om Advetaya Namah
  • Om Aghoraya Namah
  • Om Apramitanaya Namah
  • Om Ananakaraya Namah
  • Om Abhibhoomyagribalghnyaya Namah
  • Om Ayaktalakshanaya Namah
  • Om Adharpithaya Namah
  • Om Adharaya Namah
  • Om Adhar Radheya Namah
  • Om Aakhoketanaya Namah
  • Om Asha Purkaya Namah
  • Om Aakho Maha Rathaya Namah
  • Om Ikshu Sagarmadhyastaya Namah
  • Om Ikshu Bhakshan Lalsaya Namah
  • Om Iksuchaaptriekshriye Namah
  • Om Ikshuchaapnivesvitaya Namah
  • Om Indranil Samdhyutye Namah
  • Om Indivardalshamaya Namah
  • Om Indumandalnirmalaya Namah
  • Om Indhmapriyaya Namah
  • Om Idabhagaya Namah
  • Om Iradhamne Namah
  • Om Indirapriyaya Namah
  • Om Iswaku Vighna Vidhwanise Namah
  • Om Itikartayatepistaya Namah
  • Om Ishaanmaulaye Namah
  • Om Ishaanaye Namah
  • Om Ishaansutaya Namah
  • Om Itighne Namah
  • Om Ishnatraya Kalpantay Namah
  • Om Ihmamatra Vivajitaya Namah
  • Om Upendraya Namah
  • Om Uddabhrunmaulaye Namah
  • Om Underkablipriyaya Namah
  • Om Unnatannaya Namah
  • Om Udarravidashargrane Namah
  • Om Urjswate Namah
  • Om Ushmamalamdaya Namah
  • Om Ushapohadurasdaya Namah
  • Om Ridhisiddhipradaykay Namah
  • Om Rintraya Vimochkaya Namah
  • Om Lupta Vighnayasvabhaktana Namah
  • Om Lupta Shaktaya Surdvisha Namah
  • Om Lupta Vipshot Nashanaya Namah
  • Om Ekar Pitha Madhyasaya Namah
  • Om Ekpaadkrutasmaya Namah
  • Om Ejitakhildyashriye Namah
  • Om Edhithakhilamsshrreyaya Namah
  • Om Aishwariam Nidhye Namah
  • Om Aishwarayaya Namah
  • Om Ehikamushkimpradaya Namah
  • Om Erambhdasmunmeshaya Namah
  • Om Erawatnibhannaya Namah
  • Om Omkar Vachaya Namah
  • Om Omkaraya Namah
  • Om Ojaswate Namah
  • Om Oshdhipatye Namah
  • Om Audharyanidhye Namah
  • Om Aaudyatdhuraya Namah
  • Om Aaunatyaniswanaya Namah
  • Om Ankushayasurnagana Namah
  • Om Ankushayasurvidhivisham Namah
  • Om Aamast Visargantpadeshoopari-Kirtitay- A Namah
  • Om Kamandaloodharaya Namah
  • Om Kalpaya Namah
  • Om Karpadane Namah
  • Om Kalbhannaya Namah
  • Om Karmashakshine Namah
  • Om Karmakartye Namah
  • Om Karma Karmaphalpradya Namah
  • Om Kadamgolkakaraya Namah
  • Om Kushmandgannayakaya Namah
  • Om Karunyadheyaya Namah
  • Om Kapilaya Namah
  • Om Kaykaya Namah
  • Om Katisutrabhoote Namah
  • Om Sarvaya Namah
  • Om Khadagapriyaya Namah
  • Om Khadagkhantantasaya Namah
  • Om Khanimarlaya Namah
  • Om Khalvaatshrungnilayaya Namah
  • Om Khatvanghine Namah
  • Om Khadurasdaya Namah
  • Om Gunadhayaya Namah
  • Om Gahanaya Namah
  • Om Gasthaya Namah
  • Om Gadya Padya Surdharnavaya Namah
  • Om Gadya Gaan Priyaya Namah
  • Om Garjaya Namah
  • Om Geetgirvanapurvajaya Namah
  • Om Ghyachaarrataya Namah
  • Om Ghuyhaya Namah
  • Om Ghuyagamanirupitaya Namah
  • Om Ghuabdhisyay Namah
  • Om Gurugmavahaya Namah
  • Om Gurorgurve Namah
  • Om Ghantaghargharikamaline Namah
  • Om Ghatodharaya Namah
  • Om Chandaya Namah
  • Om Chandeswar Surude Namah
  • Om Chandishaya Namah
  • Om Chand Vikramaya Namah
  • Om Characharpatye Namah
  • Om Chintamani Charvanlalsaya Namah
  • Om Chandse Namah
  • Om Chandvopuse Namah
  • Om Chandodurlakshaya Namah
  • Om Chandvighrahaya Namah
  • Om Jagadhyonaye Namah
  • Om Jagadhshakshine Namah
  • Om Jagadishaya Namah
  • Om Jagan Mayaya Namah
  • Om Japaya Namah
  • Om Japparaya Namah
  • Om Japyaya Namah
  • Om Jhinvasimnhasanaprabhve Namah
  • Om Zhalazalolsadanazhankaribh-Ramara Kulaya Namah
  • Om Tanzhankkarspharsauravaya Namah
  • Om Tanzhankkarmaninupuraya Namah
  • Om Tadhvipallavanthansta Sarva Namah
  • Om Mantrek Siddhidaya Namah
  • Om Dindimundaya Namah
  • Om Dakinishaya Namah
  • Om Damraya Namah
  • Om Dindimpriyaya Namah
  • Om Dhakkaaninadmuditaya Namah
  • Om Dhaukaya Namah
  • Om Dhundi Vinayakaya Namah
  • Om Tatvanaampramayatatvaya Namah
  • Om Tatvampadnirupitaya Namah
  • Om Tarkantkaya Namah
  • Om Tarkaya Namah
  • Om Tarkantkaya Namah
  • Om Sthanway Namah
  • Om Sthanupriyaya Namah
  • Om Sthattre Namah
  • Om Sthavarayajungmayajagte Namah
  • Om Daksha Yadhapramathnaya Namah
  • Om Daatre Namah
  • Om Danvamohananaya Namah
  • Om Daya Vatye Namah
  • Om Divya Vibhayaya Namah
  • Om Dandbhrute Namah
  • Om Dandnayakaya Namah
  • Om Dattaprabhinnabhramalaya Namah
  • Om Dyattya Vaarnadarnaya Namah
  • Om Drastamlagnadvipghataya Namah
  • Om Devartha Nrugjakrutye Namah
  • Om Dhandhanyapatye Namah
  • Om Dhanyaya Namah
  • Om Dhandaya Namah
  • Om Dharnidharaya Namah
  • Om Dhanyekprakataya Namah
  • Om Dhyeyaya Namah
  • Om Dhyanaya Namah
  • Om Dhyanparayana Namah
  • Om Nandyaya Namah
  • Om Nandipriya Namah
  • Om Nadaya Namah
  • Om Nadmadhyaprathistaya Namah
  • Om Niskalaya Namah
  • Om Nirmalaya Namah
  • Om Nityaya Namah
  • Om Nityanityaya Namah
  • Om Nirmayaya Namah
  • Om Prasmayeyomne Namah
  • Om Parasmayedhamne Namah
  • Om Parmatmanye Namah
  • Om Parsmayepadaya Namah
  • Om Paratparaya Namah
  • Om Pashupatye Namah
  • Om Pashupashivimochkaya Namah
  • Om Purnanandaya Namah
  • Om Parandaya Namah
  • Om Puranandaya Namah
  • Om Paranandaya Namah
  • Om Puranpuroshtamaya Namah
  • Om Padmaprasnyenaya Namah
  • Om Prananpranmochanaya Namah
  • Om Pramanpratyatiyaya Namah
  • Om Pranatatinivarnaya Namah
  • Om Phalhastaya Namah
  • Om Phanipatye Namah
  • Om Phetkaraya Namah
  • Om Phanitpriyaya Namah
  • Om Baanarchitangiyigulaya Namah
  • Om Baalkelikutuhaline Namah
  • Om Brahmane Namah
  • Om Brahmarchitpadaya Namah
  • Om Brahmachaarine Namah
  • Om Bhruhaspatye Namah
  • Om Bhrinanadayagrayachitkaraya Namah
  • Om Brahmandavalimekhalaya Namah
  • Om Bhargaya Namah
  • Om Bhadraya Namah
  • Om Bhyaphaya Namah
  • Om Bhagwate Namah
  • Om Bhagtisulabhaya Namah
  • Om Bhutidaya Namah
  • Om Bhutibhushananaya Namah
  • Om Bhavyaya Namah
  • Om Bhootalyaya Namah
  • Om Bhogmadmatmanoramaya Namah
  • Om Mekhlavate Namah
  • Om Mandagatye Namah
  • Om Matitkamalekshanaya Namah
  • Om Yadnyapatye Namah
  • Om Yadnyagoptre Namah
  • Om Yadnyaphalpradaya Namah
  • Om Yashaskaraya Namah
  • Om Yogagamyaya Namah
  • Om Yagnikaya Namah
  • Om Yachakpriyaya Namah
  • Om Rasaya Namah
  • Om Raspriyaya Namah
  • Om Rasyaya Namah
  • Om Ranjkaya Namah
  • Om Ravanarchitaya Namah
  • Om Rajorakshakaraya Namah
  • Om Rathnagharbhaya Namah
  • Om Rajyasukhpradya Namah
  • Om Lakshaya Namah
  • Om Lakshapradya Namah
  • Om Layasthaya Namah
  • Om Laddukpriyaya Namah
  • Om Laasyaparaya Namah
  • Om Labhkullokavishrutaya Namah
  • Om Varanyaya Namah
  • Om Vannivadanaya Namah
  • Om Vannyaya Namah
  • Om Vedantgocharaya Namah
  • Om Vikarne Namah
  • Om Vishwataschyachakshushe Namah
  • Om Vidhatre Namah
  • Om Vishwatomukhaya Namah
  • Om Vaamdevaya Namah
  • Om Vishwanetre Namah
  • Om Vajrivajranivanaya Namah
  • Om Vishwabandanvishkambha-Dharaya- Namah
  • Om Vishwewarprabhave Namah
  • Om Shabdhabrahmane Namah
  • Om Shamprapayaya Namah
  • Om Shambhushaktiganeshwaraya Namah
  • Om Shastre Namah
  • Om Shikhagranilaya Namah
  • Om Sharanyaya Namah
  • Om Shikreswaraya Namah
  • Om Shadhrutukusumastragvine Namah
  • Om Shadadharaya Namah
  • Om Shadaksharaya Namah
  • Om Sausarnandaya Namah
  • Om Saruvadanaya Namah
  • Om Sarvbheshejbhesjaya Namah
  • Om Srushtistitilayayakridaya Namah
  • Om Surkunjarbhednaya Namah
  • Om Sindhuritmahakumbhaya Namah
  • Om Sadsvayadktidayakaya Namah
  • Om Sakshine Namah
  • Om Samuradamanthanaya Namah
  • Om Svaswamvedaya Namah
  • Om Svadakshinaya Namah
  • Om Swatantraya Namah
  • Om Satyasankalpaya Namah
  • Om Saamgaanartaya Namah
  • Om Sukhine Namah
  • Om Havsaya Namah
  • Om Hastipisachisaya Namah
  • Om Havanaya Namah
  • Om Havyakavyabhuje Namah
  • Om Havyaya Namah
  • Om Hutatpriyaya Namah
  • Om Harshaya Namah
  • Om Halekhamantramadhyagaya Namah
  • Om Kshetradhipaya Namah
  • Om Shamabhatre Namah
  • Om Shamapararayanaya Namah
  • Om Shiprakshemkaraya Namah
  • Om Shemanandaya Namah
  • Om Shonisurdhurbhaya Namah
  • Om Dharmapadaya Namah
  • Om Arthdaya Namah
  • Om Kaamdaatre Namah
  • Om Saubhagyavardhanaya Namah
  • Om Vidyapradaya Namah
  • Om Vibhavdaya Namah
  • Om Bhukimuktiphalpradaya Namah
  • Om Aabhiruprakaraya Namah
  • Om Virshripradaya Namah
  • Om Vijaypradaya Namah
  • Om Sarvavashyakaraya Namah
  • Om Garbhadoshghne Namah
  • Om Putra Pautradaya Namah
  • Om Medhadaya Namah
  • Om Kirtidaya Namah
  • Om Shokhanine Namah
  • Om Dorhagyanaashinanaya Namah
  • Om Prativadimukhastambhaya Namah
  • Om Rushtachiprasasnaya Namah
  • Om Parabhichaarashamnaya Namah
  • Om Dukhbhanjankarkaya Namah
  • Om Lavaya Namah
  • Om Trute Namah
  • Om Kalaye Namah
  • Om Kastaye Namah
  • Om Nimishaya Namah
  • Om Tatparaya Namah
  • Om Kshanaya Namah
  • Om Ghataye Namah
  • Om Muhurtaye Namah
  • Om Praharaya Namah
  • Om Diva Namah
  • Om Nakta Namah
  • Om Aharnisham Namah
  • Om Pakshaya Namah
  • Om Masaya Namah
  • Om Ayanaya Namah
  • Om Varshay Namah
  • Om Yugaya Namah
  • Om Kalpaya Namah
  • Om Mahalaya Namah
  • Om Rashaye Namah
  • Om Taraye Namah
  • Om Tithaye Namah
  • Om Yogaya Namah
  • Om Varaya Namah
  • Om Karnaya Namah
  • Om Aaunshakaya Namah
  • Om Lagnaya Namah
  • Om Horayaye Namah
  • Om Kaalchakraya Namah
  • Om Merve Namah
  • Om Saptarshibhyo Namah
  • Om Dhruvaya Namah
  • Om Rahave Namah
  • Om Mandaya Namah
  • Om Kavye Namah
  • Om Jiyaya Namah
  • Om Budhaya Namah
  • Om Bhaumaya Namah
  • Om Shashine Namah
  • Om Rayaye Namah
  • Om Kalaya Namah
  • Om Shrustye Namah
  • Om Sthitye Namah
  • Om Vishwasthavarjungmanchyate Namah
  • Om Bhuve Namah
  • Om Adrupbhyo Namah
  • Om Agnaye Namah
  • Om Marute Namah
  • Om Vyomne Namah
  • Om Ahangkrutye Namah
  • Om Prakrutye Namah
  • Om Punse Namah
  • Om Brahmne Namah
  • Om Vishnawe Namah
  • Om Shivaya Namah
  • Om Rudraya Namah
  • Om Ishaya Namah
  • Om Shaktye Namah
  • Om Sadashivaya Namah
  • Om Tridashebhyo Namah
  • Om Pitrubhyo Namah
  • Om Yakshyebhyo Namah
  • Om Rakshyobhyo Namah
  • Om Kinnarebhyo Namah
  • Om Sadhyebhyo Namah
  • Om Vidyadharebhyo Namah
  • Om Bhootebhyo Namah
  • Om Manyushebhyo Namah
  • Om Pashubhyo Namah
  • Om Khagebhyo Namah
  • Om Samudrebhyo Namah
  • Om Saridbhyo Namah
  • Om Shailebhyo Namah
  • Om Bhootaya Namah
  • Om Bhavodbhavaya Namah
  • Om Sanghkhyaya Namah
  • Om Patanjalaya Namah
  • Om Yogaya Namah
  • Om Puranebhyo Namah
  • Om Shrutye Namah
  • Om Smrutye Namah
  • Om Vedangebhyo Namah
  • Om Sadchaaraya Namah
  • Om Mimawsaye Namah
  • Om Nyayvistaraya Namah
  • Om Ayurvedaya Namah
  • Om Dhanurvvedaya Namah
  • Om Gandharvaya Namah
  • Om Kavyanatkaya Namah
  • Om Vaikhansaya Namah
  • Om Bhagvataya Namah
  • Om Satvataya Namah
  • Om Pancharankaya Namah
  • Om Shaivaya Namah
  • Om Pashupataya Namah
  • Om Kaalmukhaya Namah
  • Om Bhairavshasanaya Namah
  • Om Shaaktaya Namah
  • Om Vainayakaya Namah
  • Om Sauraya Namah
  • Om Jainaya Namah
  • Om Aahantasaunhitaya Namah
  • Om Satye Namah
  • Om Aasatye Namah
  • Om Vyaktya Namah
  • Om Ayaktaya Namah
  • Om Sachetnaya Namah
  • Om Achetnaya Namah
  • Om Vandhaya Namah
  • Om Mokshaya Namah
  • Om Sukhaya Namah
  • Om Bhogaya Namah
  • Om Ayogaya Namah
  • Om Satyaya Namah
  • Om Aanve Namah
  • Om Mahate Namah
  • Om Swatit Namah
  • Om Hu Namah
  • Om Fannum Namah
  • Om Svadha Namah
  • Om Svaha Namah
  • Om Shraushnaam Namah
  • Om Vowshnaam Namah
  • Om Vashanaam Namah
  • Om Namo Namah
  • Om Nyanaya Namah
  • Om Vidnyanaya Namah
  • Om Anandaya Namah
  • Om Bodhaya Namah
  • Om Savanvide Namah
  • Om Shamaya Namah
  • Om Yamaya Namah
  • Om Ekasmaye Namah
  • Om Ekashdharaya Namah
  • Om Ekashparanarayanaya Namah
  • Om Ekagradhiye Namah
  • Om Ekviraya Namah
  • Om Ekanekswaroopdhrushe Namah
  • Om Dwi Rupaya Namah
  • Om Dwi Bhujaya Namah
  • Om Vyadhakshaya Namah
  • Om Dwirdaya Namah
  • Om Dwipvakshakaya Namah
  • Om Dwematuraya Namah
  • Om Dwidnaya Namah
  • Om Dwandantitaya Namah
  • Om Dwayatigaya Namah
  • Om Tridhamne Namah
  • Om Trikaraya Namah
  • Om Tretrarivargaphaldaya Namah
  • Om Trigunatmane Namah
  • Om Trilokdaye Namah
  • Om Trishaktishaya Namah
  • Om Trilochanaya Namah
  • Om Chaturbhaharve Namah
  • Om Chaturtamane Namah
  • Om Chaturmukhaya Namah
  • Om Chatuvirdhopayamayaya Namah
  • Om Chaturvarnashramashraya Namah
  • Om Chatu Virdhav Chovrutti Parivruttipravartkaya Namah
  • Om Chaturthi Pujan Pritaya Namah
  • Om Chaturthi Tithi Sambhavaya Namah
  • Om Panchaksharatmane Namah
  • Om Panchatmane Namah
  • Om Panchasyaya Namah
  • Om Panchkrutyakrute Namah
  • Om Panchadharaya Namah
  • Om Panchavaranaya Namah
  • Om Panchaksharparayanaya Namah
  • Om Panchtalaya Namah
  • Om Panchkaraya Namah
  • Om Panchpranavbhavitaya Namah
  • Om Panchbhramayasphurtye Namah
  • Om Panchavaranvaritaya Namah
  • Om Panchbhakshapriyaya Namah
  • Om Panchbanaya Namah
  • Om Panchshivatmakaya Namah
  • Om Shastakonpithaya Namah
  • Om Shashtachakradhamne Namah
  • Om Shastagranithbhedakaya Namah
  • Om Shadadhvadhvantvidhwansine Namah
  • Om Shandgulmahahryadaya Namah
  • Om Shanmukhaya Namah
  • Om Shanmukhbhrave Namah
  • Om Shastashakliparivaritaya Namah
  • Om Shadavairivargvidhwanse Namah
  • Om Shadamirbhayabhanjanaya Namah
  • Om Shastatkarduraya Namah
  • Om Shastakarmanirtaya Namah
  • Om Shadrashasraya Namah
  • Om Saptapatalcharanaya Namah
  • Om Saptadviporupmandalaya Namah
  • Om Saptaswarlokmukutaya Namah
  • Om Saptangrajyasukhdaya Namah
  • Om Saptarshiganmanditaya Namah
  • Om Saptachandonidhye Namah
  • Om Saptahotre Namah
  • Om Saptasvarashraya Namah
  • Om Saptadhikelikasaraya Namah
  • Om Saptagatrunishevitaya Namah
  • Om Saptachandomodmadaya Namah
  • Om Saptachandomakhphrabhve Namah
  • Om Aastamurtidheyamurtye Namah
  • Om Aastaprakurtikarnaya Namah
  • Om Aastangyogphalbhuve Namah
  • Om Aastpatrabujasanaya Namah
  • Om Aastashaktisamrudhishriye Namah
  • Om Aashtayeaishwariyapradaykaya Namah
  • Om Aastaphitopphitshriye Namah
  • Om Aastamatrusamavrutaya Namah
  • Om Aastabhairavsevvyaya Namah
  • Om Aastavasuvandhaya Namah
  • Om Aastamurtibhrute Namah
  • Om Aastachakrasphuranmurtye Namah
  • Om Aastadravyahavimpriyaya Namah
  • Om Navnagasanadhyasine Namah
  • Om Navnidhyanushasitre Namah
  • Om Navdwarpuradharaya Namah
  • Om Navadharniketanaya Namah
  • Om Navnarayanshitaya Namah
  • Om Navdurganishevitaya Namah
  • Om Navanathmahanathaya Namah
  • Om Navnagvibhusnaya Namah
  • Om Navratnavichitrangaya Namah
  • Om Navshaktishirodhrutaya Namah
  • Om Dashatmakaya Namah
  • Om Dashabhujaya Namah
  • Om Dashadikapativanditaya Namah
  • Om Dashadhayaya Namah
  • Om Dashapranaya Namah
  • Om Dashendriyaniyaamkaya Namah
  • Om Dashksharmahamantraya Namah
  • Om Dashashavyapivigrahaya Namah
  • Om Ekadashadibhirudremstutaya Namah
  • Om Ekadashaksharaya Namah
  • Om Dwadashdandadodarndaya Namah
  • Om Dwadshantaniketanaya Namah
  • Om Trayodasbhidabhinnavishwe-Deva- Dhidevataya Namah
  • Om Chatushendravardaya Namah
  • Om Chatudarshamanuprabhave Namah
  • Om Chatudarshadividyadhyaya Namah
  • Om Chatudarshajagatprabhave Namah
  • Om Saampanchdashaya Namah
  • Om Panchadashshitanshunimarlaya Namah
  • Om Shodadharnilaya Namah
  • Om Shodasswarmatrukaya Namah
  • Om Prodshantpadvasaya Namah
  • Om Shodshendukalamakaya Namah
  • Om Kaalsaptadashye Namah
  • Om Saptadashaya Namah
  • Om Saptadashaksharaya Namah
  • Om Aashtadashdvippatye Namah
  • Om Aastadashapurankrute Namah
  • Om Aastadashosdhisrustye Namah
  • Om Aastadashvidhismrutaya Namah
  • Om Aashtadashalipiyashti-Msamisth- Anyankovidaya Namah
  • Om Ekvinshayapunse Namah
  • Om Ekvinshtangullipallavaya Namah
  • Om Chatuvirshatitatvatmane Namah
  • Om Panchvinshashakyapurshaya Namah
  • Om Saptavinshanitareshaya Namah
  • Om Saptavinshantiyogkrute Namah
  • Om Dwatrishatbhairavadhishaya Namah
  • Om Chatunishtrashanmamahri-Daya Namah
  • Om Shastatrinshattatvasambhootye Namah
  • Om Aastatrinshatkalanatve Namah
  • Om Namodekonpanchashan-Marudvarga- Nirgarlaya Namah
  • Om Panchashdaksharshrenye Namah
  • Om Panchasdrudravigrahaya Namah
  • Om Panchasdvishnushaktishaya Namah
  • Om Panchashamatrukalaya Namah
  • Om Dvipanchasdvapushrenye Namah
  • Om Trishastayaksharsanshraya Namah
  • Om Chatrumshastayarnaninetre Namah
  • Om Chatushshastikalridhye Namah
  • Om Chatushshashtimahasiddhiyogi Nivrindhvanditaya Namah
  • Om Aastashastimahatrithshektra-Bhairavbhavanaya Namah
  • Om Chaturnarvatimantratmane Namah
  • Om Shaanvatyadhikphrabhave Namah
  • Om Shatanandaya Namah
  • Om Shatdhrutye Namah
  • Om Shatpatrayatekshanaya Namah
  • Om Shatanikaya Namah
  • Om Shatmakhaya Namah
  • Om Shatdharavyudhaya Namah
  • Om Sahastrapatranilaya Namah
  • Om Sahastraphanmushnaya Namah
  • Om Sahastrashirnepurshaya Namah
  • Om Sahastrashakashaya Namah
  • Om Sahastrapadye Namah
  • Om Sahastranaamsanstutaya Namah
  • Om Sahastrakshapalapahaya Namah
  • Om Dashasahastraphanbhriphani-Raajkrutasanaya Namah
  • Om Aastashitisahastrayadhmahar-Shistotrayanitrataya Namah
  • Om Lakshadishpriyadhavaya Namah
  • Om Lakshadharmanomayaya Namah
  • Om Chaturlakshprakashitaya Namah
  • Om Chaturlakshajappritaya Namah
  • Om Chaturshitilakshanajivana-Dehs- Ansthitaya Namah
  • Om Kotisuryapratikashaya Namah
  • Om Kotichandrashunirmalaya Namah
  • Om Shivabhavadhyustakotinaya-Kdhu- Randharaya Namah
  • Om Saptakotimahamantramantra-Tava- Yadhyute Namah
  • Om Trayasintrashatkotisurshreni-P- Ranatpadukaya Namah
  • Om Anantatmane Namah
  • Om Anantshriye Namah
  • Om Anantantant Soukhya Daya Namah

 


 

FAQ’S

  1. What are the Distinctive Names of Lord Ganesha?

    Lord Ganesha, the revered deity of auspicious beginnings, is hailed by numerous epithets that symbolize his diverse qualities. Among the most prevalent are Vigneshwara, Vinayaka, Gajanana, Balachandra, Omkara, Lambodara, and Heramba.

  2. Who is Ganesha’s Son?

    According to the Shiva Purana, Ganesha is said to have fathered two sons: Kshema (representing safety) and Lābha (signifying profit). In certain versions of the myth prevalent in northern India, the sons are often referred to as Śubha (auspiciousness) and Lābha.

  3. Who are Ganesha’s Wife and Sons?

    After emerging victorious, Ganesha took not one, but two daughters of Prajapati as his wives: Buddhi (Wisdom) and Siddhi (Success). With them, he fathered two sons: Kshema and Laabha.

  4. What are the Benefits of Chanting the 12 Names of Ganesha?

    Reciting the Twelve Names of Sri Ganesha during the three Sandhyas (junctions) of the day (Dawn, Noon, and Evening) is believed to bestow fearlessness against obstacles and ensure success through the grace of Sri Ganesha.

  5. Which Zodiac Sign Does Ganesha Rule Over?

    Ganesha is associated with the zodiac sign Kumbha and the Nakshatra Dhanishta, while his numerical representation is 1 in Hindu numerology.

  6. What are the Twelve Names of Lord Ganesha?

    The Dwadasha Namavali of Lord Ganesha comprises the following:

    • Sumukha
    • Ekadanta
    • Kapila
    • Gajakarnaka
    • Lambodara
    • Vikata
    • Vighnanasha
    • Vinayaka
  7. Which Form of Ganesha is Considered the Most Powerful?

    Shakti Ganapati, a Tantric worship form of Lord Ganesha, is renowned for its potency. This form depicts Ganesha with four hands, embracing Shakti Devi seated on his left knee.

  8. Which Ganesha Mantra Enhances Intelligence?

    The mantra “Aum Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat॥” is dedicated to invoking wisdom and intelligence. It venerates the Lord with a single elephant tusk and a curved trunk, symbolizing omnipresence.

  9. Who is Ganesha’s Greatest Devotee?

    Morya Gosavi is hailed as the paramount spiritual figure and foremost saint of the Ganapatya tradition, a Hindu sect devoted to Ganesha worship. He is revered as the most illustrious devotee of Ganesha.

  10. Who is the Son of Riddhi?

    Shubh, born to Lord Ganesha and Riddhi, is revered as the deity of prosperity.

Who is Regarded as Ganesha’s Daughter?

According to popular belief, Santoshi Mata is considered the daughter of Lord Ganesha. Legend has it that she was born in response to the desires of Ganesha’s sons, Kshema and Labha, to have a sister.


 

READ MORE ABOUT 1008 NAMES OF LORD GANESHA FROM GIVEN LINK BELOW,

https://www.scribd.com/doc/281945052/The-1008-Names-of-Lord-Ganesha-Eng

 


 

Leave a Comment